Declension table of ?daivayuta

Deva

MasculineSingularDualPlural
Nominativedaivayutaḥ daivayutau daivayutāḥ
Vocativedaivayuta daivayutau daivayutāḥ
Accusativedaivayutam daivayutau daivayutān
Instrumentaldaivayutena daivayutābhyām daivayutaiḥ daivayutebhiḥ
Dativedaivayutāya daivayutābhyām daivayutebhyaḥ
Ablativedaivayutāt daivayutābhyām daivayutebhyaḥ
Genitivedaivayutasya daivayutayoḥ daivayutānām
Locativedaivayute daivayutayoḥ daivayuteṣu

Compound daivayuta -

Adverb -daivayutam -daivayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria