Declension table of ?daivayoga

Deva

MasculineSingularDualPlural
Nominativedaivayogaḥ daivayogau daivayogāḥ
Vocativedaivayoga daivayogau daivayogāḥ
Accusativedaivayogam daivayogau daivayogān
Instrumentaldaivayogena daivayogābhyām daivayogaiḥ daivayogebhiḥ
Dativedaivayogāya daivayogābhyām daivayogebhyaḥ
Ablativedaivayogāt daivayogābhyām daivayogebhyaḥ
Genitivedaivayogasya daivayogayoḥ daivayogānām
Locativedaivayoge daivayogayoḥ daivayogeṣu

Compound daivayoga -

Adverb -daivayogam -daivayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria