Declension table of ?daivayajñi

Deva

MasculineSingularDualPlural
Nominativedaivayajñiḥ daivayajñī daivayajñayaḥ
Vocativedaivayajñe daivayajñī daivayajñayaḥ
Accusativedaivayajñim daivayajñī daivayajñīn
Instrumentaldaivayajñinā daivayajñibhyām daivayajñibhiḥ
Dativedaivayajñaye daivayajñibhyām daivayajñibhyaḥ
Ablativedaivayajñeḥ daivayajñibhyām daivayajñibhyaḥ
Genitivedaivayajñeḥ daivayajñyoḥ daivayajñīnām
Locativedaivayajñau daivayajñyoḥ daivayajñiṣu

Compound daivayajñi -

Adverb -daivayajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria