Declension table of ?daivayātavaka

Deva

NeuterSingularDualPlural
Nominativedaivayātavakam daivayātavake daivayātavakāni
Vocativedaivayātavaka daivayātavake daivayātavakāni
Accusativedaivayātavakam daivayātavake daivayātavakāni
Instrumentaldaivayātavakena daivayātavakābhyām daivayātavakaiḥ
Dativedaivayātavakāya daivayātavakābhyām daivayātavakebhyaḥ
Ablativedaivayātavakāt daivayātavakābhyām daivayātavakebhyaḥ
Genitivedaivayātavakasya daivayātavakayoḥ daivayātavakānām
Locativedaivayātavake daivayātavakayoḥ daivayātavakeṣu

Compound daivayātavaka -

Adverb -daivayātavakam -daivayātavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria