Declension table of ?daivavidhi

Deva

MasculineSingularDualPlural
Nominativedaivavidhiḥ daivavidhī daivavidhayaḥ
Vocativedaivavidhe daivavidhī daivavidhayaḥ
Accusativedaivavidhim daivavidhī daivavidhīn
Instrumentaldaivavidhinā daivavidhibhyām daivavidhibhiḥ
Dativedaivavidhaye daivavidhibhyām daivavidhibhyaḥ
Ablativedaivavidheḥ daivavidhibhyām daivavidhibhyaḥ
Genitivedaivavidheḥ daivavidhyoḥ daivavidhīnām
Locativedaivavidhau daivavidhyoḥ daivavidhiṣu

Compound daivavidhi -

Adverb -daivavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria