Declension table of ?daivavid

Deva

NeuterSingularDualPlural
Nominativedaivavit daivavidī daivavindi
Vocativedaivavit daivavidī daivavindi
Accusativedaivavit daivavidī daivavindi
Instrumentaldaivavidā daivavidbhyām daivavidbhiḥ
Dativedaivavide daivavidbhyām daivavidbhyaḥ
Ablativedaivavidaḥ daivavidbhyām daivavidbhyaḥ
Genitivedaivavidaḥ daivavidoḥ daivavidām
Locativedaivavidi daivavidoḥ daivavitsu

Compound daivavit -

Adverb -daivavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria