Declension table of ?daivavid

Deva

MasculineSingularDualPlural
Nominativedaivavit daivavidau daivavidaḥ
Vocativedaivavit daivavidau daivavidaḥ
Accusativedaivavidam daivavidau daivavidaḥ
Instrumentaldaivavidā daivavidbhyām daivavidbhiḥ
Dativedaivavide daivavidbhyām daivavidbhyaḥ
Ablativedaivavidaḥ daivavidbhyām daivavidbhyaḥ
Genitivedaivavidaḥ daivavidoḥ daivavidām
Locativedaivavidi daivavidoḥ daivavitsu

Compound daivavit -

Adverb -daivavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria