Declension table of ?daivavaśa

Deva

MasculineSingularDualPlural
Nominativedaivavaśaḥ daivavaśau daivavaśāḥ
Vocativedaivavaśa daivavaśau daivavaśāḥ
Accusativedaivavaśam daivavaśau daivavaśān
Instrumentaldaivavaśena daivavaśābhyām daivavaśaiḥ daivavaśebhiḥ
Dativedaivavaśāya daivavaśābhyām daivavaśebhyaḥ
Ablativedaivavaśāt daivavaśābhyām daivavaśebhyaḥ
Genitivedaivavaśasya daivavaśayoḥ daivavaśānām
Locativedaivavaśe daivavaśayoḥ daivavaśeṣu

Compound daivavaśa -

Adverb -daivavaśam -daivavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria