Declension table of ?daivavāta

Deva

NeuterSingularDualPlural
Nominativedaivavātam daivavāte daivavātāni
Vocativedaivavāta daivavāte daivavātāni
Accusativedaivavātam daivavāte daivavātāni
Instrumentaldaivavātena daivavātābhyām daivavātaiḥ
Dativedaivavātāya daivavātābhyām daivavātebhyaḥ
Ablativedaivavātāt daivavātābhyām daivavātebhyaḥ
Genitivedaivavātasya daivavātayoḥ daivavātānām
Locativedaivavāte daivavātayoḥ daivavāteṣu

Compound daivavāta -

Adverb -daivavātam -daivavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria