Declension table of ?daivatya

Deva

NeuterSingularDualPlural
Nominativedaivatyam daivatye daivatyāni
Vocativedaivatya daivatye daivatyāni
Accusativedaivatyam daivatye daivatyāni
Instrumentaldaivatyena daivatyābhyām daivatyaiḥ
Dativedaivatyāya daivatyābhyām daivatyebhyaḥ
Ablativedaivatyāt daivatyābhyām daivatyebhyaḥ
Genitivedaivatyasya daivatyayoḥ daivatyānām
Locativedaivatye daivatyayoḥ daivatyeṣu

Compound daivatya -

Adverb -daivatyam -daivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria