Declension table of ?daivatya

Deva

MasculineSingularDualPlural
Nominativedaivatyaḥ daivatyau daivatyāḥ
Vocativedaivatya daivatyau daivatyāḥ
Accusativedaivatyam daivatyau daivatyān
Instrumentaldaivatyena daivatyābhyām daivatyaiḥ daivatyebhiḥ
Dativedaivatyāya daivatyābhyām daivatyebhyaḥ
Ablativedaivatyāt daivatyābhyām daivatyebhyaḥ
Genitivedaivatyasya daivatyayoḥ daivatyānām
Locativedaivatye daivatyayoḥ daivatyeṣu

Compound daivatya -

Adverb -daivatyam -daivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria