Declension table of ?daivatī

Deva

FeminineSingularDualPlural
Nominativedaivatī daivatyau daivatyaḥ
Vocativedaivati daivatyau daivatyaḥ
Accusativedaivatīm daivatyau daivatīḥ
Instrumentaldaivatyā daivatībhyām daivatībhiḥ
Dativedaivatyai daivatībhyām daivatībhyaḥ
Ablativedaivatyāḥ daivatībhyām daivatībhyaḥ
Genitivedaivatyāḥ daivatyoḥ daivatīnām
Locativedaivatyām daivatyoḥ daivatīṣu

Compound daivati - daivatī -

Adverb -daivati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria