Declension table of ?daivatapratimā

Deva

FeminineSingularDualPlural
Nominativedaivatapratimā daivatapratime daivatapratimāḥ
Vocativedaivatapratime daivatapratime daivatapratimāḥ
Accusativedaivatapratimām daivatapratime daivatapratimāḥ
Instrumentaldaivatapratimayā daivatapratimābhyām daivatapratimābhiḥ
Dativedaivatapratimāyai daivatapratimābhyām daivatapratimābhyaḥ
Ablativedaivatapratimāyāḥ daivatapratimābhyām daivatapratimābhyaḥ
Genitivedaivatapratimāyāḥ daivatapratimayoḥ daivatapratimānām
Locativedaivatapratimāyām daivatapratimayoḥ daivatapratimāsu

Adverb -daivatapratimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria