Declension table of ?daivatantrā

Deva

FeminineSingularDualPlural
Nominativedaivatantrā daivatantre daivatantrāḥ
Vocativedaivatantre daivatantre daivatantrāḥ
Accusativedaivatantrām daivatantre daivatantrāḥ
Instrumentaldaivatantrayā daivatantrābhyām daivatantrābhiḥ
Dativedaivatantrāyai daivatantrābhyām daivatantrābhyaḥ
Ablativedaivatantrāyāḥ daivatantrābhyām daivatantrābhyaḥ
Genitivedaivatantrāyāḥ daivatantrayoḥ daivatantrāṇām
Locativedaivatantrāyām daivatantrayoḥ daivatantrāsu

Adverb -daivatantram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria