Declension table of ?daivatantra

Deva

MasculineSingularDualPlural
Nominativedaivatantraḥ daivatantrau daivatantrāḥ
Vocativedaivatantra daivatantrau daivatantrāḥ
Accusativedaivatantram daivatantrau daivatantrān
Instrumentaldaivatantreṇa daivatantrābhyām daivatantraiḥ daivatantrebhiḥ
Dativedaivatantrāya daivatantrābhyām daivatantrebhyaḥ
Ablativedaivatantrāt daivatantrābhyām daivatantrebhyaḥ
Genitivedaivatantrasya daivatantrayoḥ daivatantrāṇām
Locativedaivatantre daivatantrayoḥ daivatantreṣu

Compound daivatantra -

Adverb -daivatantram -daivatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria