Declension table of ?daivatakāṇḍa

Deva

NeuterSingularDualPlural
Nominativedaivatakāṇḍam daivatakāṇḍe daivatakāṇḍāni
Vocativedaivatakāṇḍa daivatakāṇḍe daivatakāṇḍāni
Accusativedaivatakāṇḍam daivatakāṇḍe daivatakāṇḍāni
Instrumentaldaivatakāṇḍena daivatakāṇḍābhyām daivatakāṇḍaiḥ
Dativedaivatakāṇḍāya daivatakāṇḍābhyām daivatakāṇḍebhyaḥ
Ablativedaivatakāṇḍāt daivatakāṇḍābhyām daivatakāṇḍebhyaḥ
Genitivedaivatakāṇḍasya daivatakāṇḍayoḥ daivatakāṇḍānām
Locativedaivatakāṇḍe daivatakāṇḍayoḥ daivatakāṇḍeṣu

Compound daivatakāṇḍa -

Adverb -daivatakāṇḍam -daivatakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria