Declension table of daivata

Deva

MasculineSingularDualPlural
Nominativedaivataḥ daivatau daivatāḥ
Vocativedaivata daivatau daivatāḥ
Accusativedaivatam daivatau daivatān
Instrumentaldaivatena daivatābhyām daivataiḥ daivatebhiḥ
Dativedaivatāya daivatābhyām daivatebhyaḥ
Ablativedaivatāt daivatābhyām daivatebhyaḥ
Genitivedaivatasya daivatayoḥ daivatānām
Locativedaivate daivatayoḥ daivateṣu

Compound daivata -

Adverb -daivatam -daivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria