Declension table of ?daivasthāni

Deva

MasculineSingularDualPlural
Nominativedaivasthāniḥ daivasthānī daivasthānayaḥ
Vocativedaivasthāne daivasthānī daivasthānayaḥ
Accusativedaivasthānim daivasthānī daivasthānīn
Instrumentaldaivasthāninā daivasthānibhyām daivasthānibhiḥ
Dativedaivasthānaye daivasthānibhyām daivasthānibhyaḥ
Ablativedaivasthāneḥ daivasthānibhyām daivasthānibhyaḥ
Genitivedaivasthāneḥ daivasthānyoḥ daivasthānīnām
Locativedaivasthānau daivasthānyoḥ daivasthāniṣu

Compound daivasthāni -

Adverb -daivasthāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria