Declension table of ?daivasikā

Deva

FeminineSingularDualPlural
Nominativedaivasikā daivasike daivasikāḥ
Vocativedaivasike daivasike daivasikāḥ
Accusativedaivasikām daivasike daivasikāḥ
Instrumentaldaivasikayā daivasikābhyām daivasikābhiḥ
Dativedaivasikāyai daivasikābhyām daivasikābhyaḥ
Ablativedaivasikāyāḥ daivasikābhyām daivasikābhyaḥ
Genitivedaivasikāyāḥ daivasikayoḥ daivasikānām
Locativedaivasikāyām daivasikayoḥ daivasikāsu

Adverb -daivasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria