Declension table of ?daivasampannā

Deva

FeminineSingularDualPlural
Nominativedaivasampannā daivasampanne daivasampannāḥ
Vocativedaivasampanne daivasampanne daivasampannāḥ
Accusativedaivasampannām daivasampanne daivasampannāḥ
Instrumentaldaivasampannayā daivasampannābhyām daivasampannābhiḥ
Dativedaivasampannāyai daivasampannābhyām daivasampannābhyaḥ
Ablativedaivasampannāyāḥ daivasampannābhyām daivasampannābhyaḥ
Genitivedaivasampannāyāḥ daivasampannayoḥ daivasampannānām
Locativedaivasampannāyām daivasampannayoḥ daivasampannāsu

Adverb -daivasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria