Declension table of ?daivasampanna

Deva

NeuterSingularDualPlural
Nominativedaivasampannam daivasampanne daivasampannāni
Vocativedaivasampanna daivasampanne daivasampannāni
Accusativedaivasampannam daivasampanne daivasampannāni
Instrumentaldaivasampannena daivasampannābhyām daivasampannaiḥ
Dativedaivasampannāya daivasampannābhyām daivasampannebhyaḥ
Ablativedaivasampannāt daivasampannābhyām daivasampannebhyaḥ
Genitivedaivasampannasya daivasampannayoḥ daivasampannānām
Locativedaivasampanne daivasampannayoḥ daivasampanneṣu

Compound daivasampanna -

Adverb -daivasampannam -daivasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria