Declension table of ?daivasaka

Deva

NeuterSingularDualPlural
Nominativedaivasakam daivasake daivasakāni
Vocativedaivasaka daivasake daivasakāni
Accusativedaivasakam daivasake daivasakāni
Instrumentaldaivasakena daivasakābhyām daivasakaiḥ
Dativedaivasakāya daivasakābhyām daivasakebhyaḥ
Ablativedaivasakāt daivasakābhyām daivasakebhyaḥ
Genitivedaivasakasya daivasakayoḥ daivasakānām
Locativedaivasake daivasakayoḥ daivasakeṣu

Compound daivasaka -

Adverb -daivasakam -daivasakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria