Declension table of ?daivarathāyani

Deva

MasculineSingularDualPlural
Nominativedaivarathāyaniḥ daivarathāyanī daivarathāyanayaḥ
Vocativedaivarathāyane daivarathāyanī daivarathāyanayaḥ
Accusativedaivarathāyanim daivarathāyanī daivarathāyanīn
Instrumentaldaivarathāyaninā daivarathāyanibhyām daivarathāyanibhiḥ
Dativedaivarathāyanaye daivarathāyanibhyām daivarathāyanibhyaḥ
Ablativedaivarathāyaneḥ daivarathāyanibhyām daivarathāyanibhyaḥ
Genitivedaivarathāyaneḥ daivarathāyanyoḥ daivarathāyanīnām
Locativedaivarathāyanau daivarathāyanyoḥ daivarathāyaniṣu

Compound daivarathāyani -

Adverb -daivarathāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria