Declension table of ?daivarakṣitā

Deva

FeminineSingularDualPlural
Nominativedaivarakṣitā daivarakṣite daivarakṣitāḥ
Vocativedaivarakṣite daivarakṣite daivarakṣitāḥ
Accusativedaivarakṣitām daivarakṣite daivarakṣitāḥ
Instrumentaldaivarakṣitayā daivarakṣitābhyām daivarakṣitābhiḥ
Dativedaivarakṣitāyai daivarakṣitābhyām daivarakṣitābhyaḥ
Ablativedaivarakṣitāyāḥ daivarakṣitābhyām daivarakṣitābhyaḥ
Genitivedaivarakṣitāyāḥ daivarakṣitayoḥ daivarakṣitānām
Locativedaivarakṣitāyām daivarakṣitayoḥ daivarakṣitāsu

Adverb -daivarakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria