Declension table of ?daivarakṣita

Deva

NeuterSingularDualPlural
Nominativedaivarakṣitam daivarakṣite daivarakṣitāni
Vocativedaivarakṣita daivarakṣite daivarakṣitāni
Accusativedaivarakṣitam daivarakṣite daivarakṣitāni
Instrumentaldaivarakṣitena daivarakṣitābhyām daivarakṣitaiḥ
Dativedaivarakṣitāya daivarakṣitābhyām daivarakṣitebhyaḥ
Ablativedaivarakṣitāt daivarakṣitābhyām daivarakṣitebhyaḥ
Genitivedaivarakṣitasya daivarakṣitayoḥ daivarakṣitānām
Locativedaivarakṣite daivarakṣitayoḥ daivarakṣiteṣu

Compound daivarakṣita -

Adverb -daivarakṣitam -daivarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria