Declension table of ?daivarakṣita

Deva

MasculineSingularDualPlural
Nominativedaivarakṣitaḥ daivarakṣitau daivarakṣitāḥ
Vocativedaivarakṣita daivarakṣitau daivarakṣitāḥ
Accusativedaivarakṣitam daivarakṣitau daivarakṣitān
Instrumentaldaivarakṣitena daivarakṣitābhyām daivarakṣitaiḥ daivarakṣitebhiḥ
Dativedaivarakṣitāya daivarakṣitābhyām daivarakṣitebhyaḥ
Ablativedaivarakṣitāt daivarakṣitābhyām daivarakṣitebhyaḥ
Genitivedaivarakṣitasya daivarakṣitayoḥ daivarakṣitānām
Locativedaivarakṣite daivarakṣitayoḥ daivarakṣiteṣu

Compound daivarakṣita -

Adverb -daivarakṣitam -daivarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria