Declension table of ?daivarāti

Deva

MasculineSingularDualPlural
Nominativedaivarātiḥ daivarātī daivarātayaḥ
Vocativedaivarāte daivarātī daivarātayaḥ
Accusativedaivarātim daivarātī daivarātīn
Instrumentaldaivarātinā daivarātibhyām daivarātibhiḥ
Dativedaivarātaye daivarātibhyām daivarātibhyaḥ
Ablativedaivarāteḥ daivarātibhyām daivarātibhyaḥ
Genitivedaivarāteḥ daivarātyoḥ daivarātīnām
Locativedaivarātau daivarātyoḥ daivarātiṣu

Compound daivarāti -

Adverb -daivarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria