Declension table of ?daivarājikā

Deva

FeminineSingularDualPlural
Nominativedaivarājikā daivarājike daivarājikāḥ
Vocativedaivarājike daivarājike daivarājikāḥ
Accusativedaivarājikām daivarājike daivarājikāḥ
Instrumentaldaivarājikayā daivarājikābhyām daivarājikābhiḥ
Dativedaivarājikāyai daivarājikābhyām daivarājikābhyaḥ
Ablativedaivarājikāyāḥ daivarājikābhyām daivarājikābhyaḥ
Genitivedaivarājikāyāḥ daivarājikayoḥ daivarājikānām
Locativedaivarājikāyām daivarājikayoḥ daivarājikāsu

Adverb -daivarājikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria