Declension table of ?daivarājika

Deva

NeuterSingularDualPlural
Nominativedaivarājikam daivarājike daivarājikāni
Vocativedaivarājika daivarājike daivarājikāni
Accusativedaivarājikam daivarājike daivarājikāni
Instrumentaldaivarājikena daivarājikābhyām daivarājikaiḥ
Dativedaivarājikāya daivarājikābhyām daivarājikebhyaḥ
Ablativedaivarājikāt daivarājikābhyām daivarājikebhyaḥ
Genitivedaivarājikasya daivarājikayoḥ daivarājikānām
Locativedaivarājike daivarājikayoḥ daivarājikeṣu

Compound daivarājika -

Adverb -daivarājikam -daivarājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria