Declension table of ?daivarājaka

Deva

NeuterSingularDualPlural
Nominativedaivarājakam daivarājake daivarājakāni
Vocativedaivarājaka daivarājake daivarājakāni
Accusativedaivarājakam daivarājake daivarājakāni
Instrumentaldaivarājakena daivarājakābhyām daivarājakaiḥ
Dativedaivarājakāya daivarājakābhyām daivarājakebhyaḥ
Ablativedaivarājakāt daivarājakābhyām daivarājakebhyaḥ
Genitivedaivarājakasya daivarājakayoḥ daivarājakānām
Locativedaivarājake daivarājakayoḥ daivarājakeṣu

Compound daivarājaka -

Adverb -daivarājakam -daivarājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria