Declension table of ?daivarājaka

Deva

MasculineSingularDualPlural
Nominativedaivarājakaḥ daivarājakau daivarājakāḥ
Vocativedaivarājaka daivarājakau daivarājakāḥ
Accusativedaivarājakam daivarājakau daivarājakān
Instrumentaldaivarājakena daivarājakābhyām daivarājakaiḥ daivarājakebhiḥ
Dativedaivarājakāya daivarājakābhyām daivarājakebhyaḥ
Ablativedaivarājakāt daivarājakābhyām daivarājakebhyaḥ
Genitivedaivarājakasya daivarājakayoḥ daivarājakānām
Locativedaivarājake daivarājakayoḥ daivarājakeṣu

Compound daivarājaka -

Adverb -daivarājakam -daivarājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria