Declension table of ?daivarāja

Deva

NeuterSingularDualPlural
Nominativedaivarājam daivarāje daivarājāni
Vocativedaivarāja daivarāje daivarājāni
Accusativedaivarājam daivarāje daivarājāni
Instrumentaldaivarājena daivarājābhyām daivarājaiḥ
Dativedaivarājāya daivarājābhyām daivarājebhyaḥ
Ablativedaivarājāt daivarājābhyām daivarājebhyaḥ
Genitivedaivarājasya daivarājayoḥ daivarājānām
Locativedaivarāje daivarājayoḥ daivarājeṣu

Compound daivarāja -

Adverb -daivarājam -daivarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria