Declension table of ?daivapraśna

Deva

MasculineSingularDualPlural
Nominativedaivapraśnaḥ daivapraśnau daivapraśnāḥ
Vocativedaivapraśna daivapraśnau daivapraśnāḥ
Accusativedaivapraśnam daivapraśnau daivapraśnān
Instrumentaldaivapraśnena daivapraśnābhyām daivapraśnaiḥ daivapraśnebhiḥ
Dativedaivapraśnāya daivapraśnābhyām daivapraśnebhyaḥ
Ablativedaivapraśnāt daivapraśnābhyām daivapraśnebhyaḥ
Genitivedaivapraśnasya daivapraśnayoḥ daivapraśnānām
Locativedaivapraśne daivapraśnayoḥ daivapraśneṣu

Compound daivapraśna -

Adverb -daivapraśnam -daivapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria