Declension table of ?daivapara

Deva

MasculineSingularDualPlural
Nominativedaivaparaḥ daivaparau daivaparāḥ
Vocativedaivapara daivaparau daivaparāḥ
Accusativedaivaparam daivaparau daivaparān
Instrumentaldaivapareṇa daivaparābhyām daivaparaiḥ daivaparebhiḥ
Dativedaivaparāya daivaparābhyām daivaparebhyaḥ
Ablativedaivaparāt daivaparābhyām daivaparebhyaḥ
Genitivedaivaparasya daivaparayoḥ daivaparāṇām
Locativedaivapare daivaparayoḥ daivapareṣu

Compound daivapara -

Adverb -daivaparam -daivaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria