Declension table of ?daivanirmita

Deva

MasculineSingularDualPlural
Nominativedaivanirmitaḥ daivanirmitau daivanirmitāḥ
Vocativedaivanirmita daivanirmitau daivanirmitāḥ
Accusativedaivanirmitam daivanirmitau daivanirmitān
Instrumentaldaivanirmitena daivanirmitābhyām daivanirmitaiḥ daivanirmitebhiḥ
Dativedaivanirmitāya daivanirmitābhyām daivanirmitebhyaḥ
Ablativedaivanirmitāt daivanirmitābhyām daivanirmitebhyaḥ
Genitivedaivanirmitasya daivanirmitayoḥ daivanirmitānām
Locativedaivanirmite daivanirmitayoḥ daivanirmiteṣu

Compound daivanirmita -

Adverb -daivanirmitam -daivanirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria