Declension table of ?daivamānuṣaka

Deva

NeuterSingularDualPlural
Nominativedaivamānuṣakam daivamānuṣake daivamānuṣakāṇi
Vocativedaivamānuṣaka daivamānuṣake daivamānuṣakāṇi
Accusativedaivamānuṣakam daivamānuṣake daivamānuṣakāṇi
Instrumentaldaivamānuṣakeṇa daivamānuṣakābhyām daivamānuṣakaiḥ
Dativedaivamānuṣakāya daivamānuṣakābhyām daivamānuṣakebhyaḥ
Ablativedaivamānuṣakāt daivamānuṣakābhyām daivamānuṣakebhyaḥ
Genitivedaivamānuṣakasya daivamānuṣakayoḥ daivamānuṣakāṇām
Locativedaivamānuṣake daivamānuṣakayoḥ daivamānuṣakeṣu

Compound daivamānuṣaka -

Adverb -daivamānuṣakam -daivamānuṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria