Declension table of ?daivakovidā

Deva

FeminineSingularDualPlural
Nominativedaivakovidā daivakovide daivakovidāḥ
Vocativedaivakovide daivakovide daivakovidāḥ
Accusativedaivakovidām daivakovide daivakovidāḥ
Instrumentaldaivakovidayā daivakovidābhyām daivakovidābhiḥ
Dativedaivakovidāyai daivakovidābhyām daivakovidābhyaḥ
Ablativedaivakovidāyāḥ daivakovidābhyām daivakovidābhyaḥ
Genitivedaivakovidāyāḥ daivakovidayoḥ daivakovidānām
Locativedaivakovidāyām daivakovidayoḥ daivakovidāsu

Adverb -daivakovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria