Declension table of ?daivakīnandana

Deva

MasculineSingularDualPlural
Nominativedaivakīnandanaḥ daivakīnandanau daivakīnandanāḥ
Vocativedaivakīnandana daivakīnandanau daivakīnandanāḥ
Accusativedaivakīnandanam daivakīnandanau daivakīnandanān
Instrumentaldaivakīnandanena daivakīnandanābhyām daivakīnandanaiḥ daivakīnandanebhiḥ
Dativedaivakīnandanāya daivakīnandanābhyām daivakīnandanebhyaḥ
Ablativedaivakīnandanāt daivakīnandanābhyām daivakīnandanebhyaḥ
Genitivedaivakīnandanasya daivakīnandanayoḥ daivakīnandanānām
Locativedaivakīnandane daivakīnandanayoḥ daivakīnandaneṣu

Compound daivakīnandana -

Adverb -daivakīnandanam -daivakīnandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria