Declension table of ?daivakarman

Deva

NeuterSingularDualPlural
Nominativedaivakarma daivakarmaṇī daivakarmāṇi
Vocativedaivakarman daivakarma daivakarmaṇī daivakarmāṇi
Accusativedaivakarma daivakarmaṇī daivakarmāṇi
Instrumentaldaivakarmaṇā daivakarmabhyām daivakarmabhiḥ
Dativedaivakarmaṇe daivakarmabhyām daivakarmabhyaḥ
Ablativedaivakarmaṇaḥ daivakarmabhyām daivakarmabhyaḥ
Genitivedaivakarmaṇaḥ daivakarmaṇoḥ daivakarmaṇām
Locativedaivakarmaṇi daivakarmaṇoḥ daivakarmasu

Compound daivakarma -

Adverb -daivakarma -daivakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria