Declension table of ?daivakṣatri

Deva

MasculineSingularDualPlural
Nominativedaivakṣatriḥ daivakṣatrī daivakṣatrayaḥ
Vocativedaivakṣatre daivakṣatrī daivakṣatrayaḥ
Accusativedaivakṣatrim daivakṣatrī daivakṣatrīn
Instrumentaldaivakṣatriṇā daivakṣatribhyām daivakṣatribhiḥ
Dativedaivakṣatraye daivakṣatribhyām daivakṣatribhyaḥ
Ablativedaivakṣatreḥ daivakṣatribhyām daivakṣatribhyaḥ
Genitivedaivakṣatreḥ daivakṣatryoḥ daivakṣatrīṇām
Locativedaivakṣatrau daivakṣatryoḥ daivakṣatriṣu

Compound daivakṣatri -

Adverb -daivakṣatri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria