Declension table of ?daivakṛtā

Deva

FeminineSingularDualPlural
Nominativedaivakṛtā daivakṛte daivakṛtāḥ
Vocativedaivakṛte daivakṛte daivakṛtāḥ
Accusativedaivakṛtām daivakṛte daivakṛtāḥ
Instrumentaldaivakṛtayā daivakṛtābhyām daivakṛtābhiḥ
Dativedaivakṛtāyai daivakṛtābhyām daivakṛtābhyaḥ
Ablativedaivakṛtāyāḥ daivakṛtābhyām daivakṛtābhyaḥ
Genitivedaivakṛtāyāḥ daivakṛtayoḥ daivakṛtānām
Locativedaivakṛtāyām daivakṛtayoḥ daivakṛtāsu

Adverb -daivakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria