Declension table of ?daivakṛta

Deva

MasculineSingularDualPlural
Nominativedaivakṛtaḥ daivakṛtau daivakṛtāḥ
Vocativedaivakṛta daivakṛtau daivakṛtāḥ
Accusativedaivakṛtam daivakṛtau daivakṛtān
Instrumentaldaivakṛtena daivakṛtābhyām daivakṛtaiḥ daivakṛtebhiḥ
Dativedaivakṛtāya daivakṛtābhyām daivakṛtebhyaḥ
Ablativedaivakṛtāt daivakṛtābhyām daivakṛtebhyaḥ
Genitivedaivakṛtasya daivakṛtayoḥ daivakṛtānām
Locativedaivakṛte daivakṛtayoḥ daivakṛteṣu

Compound daivakṛta -

Adverb -daivakṛtam -daivakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria