Declension table of ?daivajñaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativedaivajñaśiromaṇiḥ daivajñaśiromaṇī daivajñaśiromaṇayaḥ
Vocativedaivajñaśiromaṇe daivajñaśiromaṇī daivajñaśiromaṇayaḥ
Accusativedaivajñaśiromaṇim daivajñaśiromaṇī daivajñaśiromaṇīn
Instrumentaldaivajñaśiromaṇinā daivajñaśiromaṇibhyām daivajñaśiromaṇibhiḥ
Dativedaivajñaśiromaṇaye daivajñaśiromaṇibhyām daivajñaśiromaṇibhyaḥ
Ablativedaivajñaśiromaṇeḥ daivajñaśiromaṇibhyām daivajñaśiromaṇibhyaḥ
Genitivedaivajñaśiromaṇeḥ daivajñaśiromaṇyoḥ daivajñaśiromaṇīnām
Locativedaivajñaśiromaṇau daivajñaśiromaṇyoḥ daivajñaśiromaṇiṣu

Compound daivajñaśiromaṇi -

Adverb -daivajñaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria