Declension table of ?daivajñavallabhā

Deva

FeminineSingularDualPlural
Nominativedaivajñavallabhā daivajñavallabhe daivajñavallabhāḥ
Vocativedaivajñavallabhe daivajñavallabhe daivajñavallabhāḥ
Accusativedaivajñavallabhām daivajñavallabhe daivajñavallabhāḥ
Instrumentaldaivajñavallabhayā daivajñavallabhābhyām daivajñavallabhābhiḥ
Dativedaivajñavallabhāyai daivajñavallabhābhyām daivajñavallabhābhyaḥ
Ablativedaivajñavallabhāyāḥ daivajñavallabhābhyām daivajñavallabhābhyaḥ
Genitivedaivajñavallabhāyāḥ daivajñavallabhayoḥ daivajñavallabhānām
Locativedaivajñavallabhāyām daivajñavallabhayoḥ daivajñavallabhāsu

Adverb -daivajñavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria