Declension table of ?daivajñatva

Deva

NeuterSingularDualPlural
Nominativedaivajñatvam daivajñatve daivajñatvāni
Vocativedaivajñatva daivajñatve daivajñatvāni
Accusativedaivajñatvam daivajñatve daivajñatvāni
Instrumentaldaivajñatvena daivajñatvābhyām daivajñatvaiḥ
Dativedaivajñatvāya daivajñatvābhyām daivajñatvebhyaḥ
Ablativedaivajñatvāt daivajñatvābhyām daivajñatvebhyaḥ
Genitivedaivajñatvasya daivajñatvayoḥ daivajñatvānām
Locativedaivajñatve daivajñatvayoḥ daivajñatveṣu

Compound daivajñatva -

Adverb -daivajñatvam -daivajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria