Declension table of ?daivajñadīpikā

Deva

FeminineSingularDualPlural
Nominativedaivajñadīpikā daivajñadīpike daivajñadīpikāḥ
Vocativedaivajñadīpike daivajñadīpike daivajñadīpikāḥ
Accusativedaivajñadīpikām daivajñadīpike daivajñadīpikāḥ
Instrumentaldaivajñadīpikayā daivajñadīpikābhyām daivajñadīpikābhiḥ
Dativedaivajñadīpikāyai daivajñadīpikābhyām daivajñadīpikābhyaḥ
Ablativedaivajñadīpikāyāḥ daivajñadīpikābhyām daivajñadīpikābhyaḥ
Genitivedaivajñadīpikāyāḥ daivajñadīpikayoḥ daivajñadīpikānām
Locativedaivajñadīpikāyām daivajñadīpikayoḥ daivajñadīpikāsu

Adverb -daivajñadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria