Declension table of ?daivajñacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativedaivajñacintāmaṇiḥ daivajñacintāmaṇī daivajñacintāmaṇayaḥ
Vocativedaivajñacintāmaṇe daivajñacintāmaṇī daivajñacintāmaṇayaḥ
Accusativedaivajñacintāmaṇim daivajñacintāmaṇī daivajñacintāmaṇīn
Instrumentaldaivajñacintāmaṇinā daivajñacintāmaṇibhyām daivajñacintāmaṇibhiḥ
Dativedaivajñacintāmaṇaye daivajñacintāmaṇibhyām daivajñacintāmaṇibhyaḥ
Ablativedaivajñacintāmaṇeḥ daivajñacintāmaṇibhyām daivajñacintāmaṇibhyaḥ
Genitivedaivajñacintāmaṇeḥ daivajñacintāmaṇyoḥ daivajñacintāmaṇīnām
Locativedaivajñacintāmaṇau daivajñacintāmaṇyoḥ daivajñacintāmaṇiṣu

Compound daivajñacintāmaṇi -

Adverb -daivajñacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria