Declension table of ?daivajñabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativedaivajñabhūṣaṇam daivajñabhūṣaṇe daivajñabhūṣaṇāni
Vocativedaivajñabhūṣaṇa daivajñabhūṣaṇe daivajñabhūṣaṇāni
Accusativedaivajñabhūṣaṇam daivajñabhūṣaṇe daivajñabhūṣaṇāni
Instrumentaldaivajñabhūṣaṇena daivajñabhūṣaṇābhyām daivajñabhūṣaṇaiḥ
Dativedaivajñabhūṣaṇāya daivajñabhūṣaṇābhyām daivajñabhūṣaṇebhyaḥ
Ablativedaivajñabhūṣaṇāt daivajñabhūṣaṇābhyām daivajñabhūṣaṇebhyaḥ
Genitivedaivajñabhūṣaṇasya daivajñabhūṣaṇayoḥ daivajñabhūṣaṇānām
Locativedaivajñabhūṣaṇe daivajñabhūṣaṇayoḥ daivajñabhūṣaṇeṣu

Compound daivajñabhūṣaṇa -

Adverb -daivajñabhūṣaṇam -daivajñabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria