Declension table of ?daivajñā

Deva

FeminineSingularDualPlural
Nominativedaivajñā daivajñe daivajñāḥ
Vocativedaivajñe daivajñe daivajñāḥ
Accusativedaivajñām daivajñe daivajñāḥ
Instrumentaldaivajñayā daivajñābhyām daivajñābhiḥ
Dativedaivajñāyai daivajñābhyām daivajñābhyaḥ
Ablativedaivajñāyāḥ daivajñābhyām daivajñābhyaḥ
Genitivedaivajñāyāḥ daivajñayoḥ daivajñānām
Locativedaivajñāyām daivajñayoḥ daivajñāsu

Adverb -daivajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria