Declension table of daivajña

Deva

NeuterSingularDualPlural
Nominativedaivajñam daivajñe daivajñāni
Vocativedaivajña daivajñe daivajñāni
Accusativedaivajñam daivajñe daivajñāni
Instrumentaldaivajñena daivajñābhyām daivajñaiḥ
Dativedaivajñāya daivajñābhyām daivajñebhyaḥ
Ablativedaivajñāt daivajñābhyām daivajñebhyaḥ
Genitivedaivajñasya daivajñayoḥ daivajñānām
Locativedaivajñe daivajñayoḥ daivajñeṣu

Compound daivajña -

Adverb -daivajñam -daivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria